Original

आहूतश्च ततस्तेन शत्रुघ्नेन महात्मना ।लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ॥ ३३ ॥

Segmented

आहूतः च ततस् तेन शत्रुघ्नेन महात्मना लवणः क्रोध-संयुक्तः युद्धाय समुपस्थितः

Analysis

Word Lemma Parse
आहूतः आह्वा pos=va,g=m,c=1,n=s,f=part
pos=i
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
शत्रुघ्नेन शत्रुघ्न pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
लवणः लवण pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part