Original

आकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः ।सिंहनादं मुहुः कृत्वा ददर्श लवणं पुनः ॥ ३२ ॥

Segmented

आकाशम् आवृतम् दृष्ट्वा देवैः हि रघुनन्दनः सिंहनादम् मुहुः कृत्वा ददर्श लवणम् पुनः

Analysis

Word Lemma Parse
आकाशम् आकाश pos=n,g=n,c=2,n=s
आवृतम् आवृ pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
देवैः देव pos=n,g=m,c=3,n=p
हि हि pos=i
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
मुहुः मुहुर् pos=i
कृत्वा कृ pos=vi
ददर्श दृश् pos=v,p=3,n=s,l=lit
लवणम् लवण pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i