Original

तं शरं दिव्यसंकाशं शत्रुघ्नकरधारितम् ।ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ॥ ३१ ॥

Segmented

तम् शरम् दिव्य-संकाशम् शत्रुघ्न-कर-धारितम् ददृशुः सर्व-भूतानि युगान्त-अग्निम् इव उत्थितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शरम् शर pos=n,g=m,c=2,n=s
दिव्य दिव्य pos=a,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
शत्रुघ्न शत्रुघ्न pos=n,comp=y
कर कर pos=n,comp=y
धारितम् धारय् pos=va,g=m,c=2,n=s,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
युगान्त युगान्त pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part