Original

तस्य ते देवदेवस्य निशम्य मधुरां गिरम् ।आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ॥ ३० ॥

Segmented

तस्य ते देवदेवस्य निशम्य मधुराम् गिरम् आजग्मुः यत्र युध्येते शत्रुघ्न-लवणौ उभौ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
देवदेवस्य देवदेव pos=n,g=m,c=6,n=s
निशम्य निशामय् pos=vi
मधुराम् मधुर pos=a,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
युध्येते युध् pos=v,p=3,n=d,l=lat
शत्रुघ्न शत्रुघ्न pos=n,comp=y
लवणौ लवण pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d