Original

एवमेतं प्रजानीध्वं विष्णोस्तेजोमयं शरम् ।एषा चैव तनुः पूर्वा विष्णोस्तस्य महात्मनः ॥ २८ ॥

Segmented

एवम् एतम् प्रजानीध्वम् विष्णोः तेजः-मयम् शरम् एषा च एव तनुः पूर्वा विष्णोः तस्य महात्मनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतम् एतद् pos=n,g=m,c=2,n=s
प्रजानीध्वम् प्रज्ञा pos=v,p=2,n=p,l=lot
विष्णोः विष्णु pos=n,g=m,c=6,n=s
तेजः तेजस् pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
शरम् शर pos=n,g=m,c=2,n=s
एषा एतद् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
तनुः तनु pos=n,g=f,c=1,n=s
पूर्वा पूर्व pos=n,g=f,c=1,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s