Original

एष वै कैटभस्यार्थे मधुनश्च महाशरः ।सृष्टो महात्मना तेन वधार्थं दैत्ययोस्तयोः ॥ २७ ॥

Segmented

एष वै कैटभस्य अर्थे मधोः च महा-शरः सृष्टो महात्मना तेन वध-अर्थम् दैत्ययोः तयोः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
कैटभस्य कैटभ pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
मधोः मधु pos=n,g=m,c=6,n=s
pos=i
महा महत् pos=a,comp=y
शरः शर pos=n,g=m,c=1,n=s
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दैत्ययोः दैत्य pos=n,g=m,c=6,n=d
तयोः तद् pos=n,g=m,c=6,n=d