Original

एषो हि पूर्वं देवस्य लोककर्तुः सनातनः ।शरस्तेजोमयो वत्सा येन वै भयमागतम् ॥ २६ ॥

Segmented

एषो हि पूर्वम् देवस्य लोककर्तुः सनातनः शरः तेजः-मयः वत्सा येन वै भयम् आगतम्

Analysis

Word Lemma Parse
एषो एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
पूर्वम् पूर्वम् pos=i
देवस्य देव pos=n,g=m,c=6,n=s
लोककर्तुः लोककर्तृ pos=n,g=m,c=6,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
शरः शर pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
वत्सा वत्स pos=n,g=m,c=8,n=p
येन यद् pos=n,g=m,c=3,n=s
वै वै pos=i
भयम् भय pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part