Original

वधाय लवणस्याजौ शरः शत्रुघ्नधारितः ।तेजसा यस्य सर्वे स्म संमूढाः सुरसत्तमाः ॥ २५ ॥

Segmented

वधाय लवणस्य आजौ शरः शत्रुघ्न-धारितवान् तेजसा यस्य सर्वे स्म संमूढाः सुर-सत्तमाः

Analysis

Word Lemma Parse
वधाय वध pos=n,g=m,c=4,n=s
लवणस्य लवण pos=n,g=m,c=6,n=s
आजौ आजि pos=n,g=m,c=7,n=s
शरः शर pos=n,g=m,c=1,n=s
शत्रुघ्न शत्रुघ्न pos=n,comp=y
धारितवान् धारय् pos=va,g=m,c=1,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
यस्य यद् pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
स्म स्म pos=i
संमूढाः सम्मुह् pos=va,g=m,c=1,n=p,f=part
सुर सुर pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p