Original

तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामनः ।भयकारणमाचष्टे देवानामभयंकरः ॥ २४ ॥

Segmented

भय-कारणम् आचष्टे देवानाम् अभयंकरः

Analysis

Word Lemma Parse
भय भय pos=n,comp=y
कारणम् कारण pos=n,g=n,c=2,n=s
आचष्टे आचक्ष् pos=v,p=3,n=s,l=lat
देवानाम् देव pos=n,g=m,c=6,n=p
अभयंकरः अभयंकर pos=a,g=m,c=1,n=s