Original

तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते ।दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ॥ २० ॥

Segmented

तम् दीप्तम् इव कालाग्निम् युग-अन्ते समुपस्थिते दृष्ट्वा सर्वाणि भूतानि परित्रासम् उपागमन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
कालाग्निम् कालाग्नि pos=n,g=m,c=2,n=s
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
समुपस्थिते समुपस्था pos=va,g=m,c=7,n=s,f=part
दृष्ट्वा दृश् pos=vi
सर्वाणि सर्व pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
परित्रासम् परित्रास pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun