Original

पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च ।लवणो रघुशार्दूलमाह्वयामास चासकृत् ॥ २ ॥

Segmented

पाणौ पाणिम् विनिष्पिष्य दन्तान् कटकटाय्य च लवणो रघु-शार्दूलम् आह्वयामास च असकृत्

Analysis

Word Lemma Parse
पाणौ पाणि pos=n,g=m,c=7,n=s
पाणिम् पाणि pos=n,g=m,c=2,n=s
विनिष्पिष्य विनिष्पिष् pos=vi
दन्तान् दन्त pos=n,g=m,c=2,n=p
कटकटाय्य कटकटायय् pos=vi
pos=i
लवणो लवण pos=n,g=m,c=1,n=s
रघु रघु pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
आह्वयामास आह्वा pos=v,p=3,n=s,l=lit
pos=i
असकृत् असकृत् pos=i