Original

असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् ।दानवेन्द्राचलेन्द्राणामसुराणां च दारुणम् ॥ १९ ॥

Segmented

असृज्-चन्दन-दिग्ध-अङ्गम् चारु-पत्त्रम् पतत्रिणम् दानव-इन्द्र-अचल-इन्द्राणाम् असुराणाम् च दारुणम्

Analysis

Word Lemma Parse
असृज् असृज् pos=n,comp=y
चन्दन चन्दन pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
चारु चारु pos=a,comp=y
पत्त्रम् पत्त्र pos=n,g=m,c=2,n=s
पतत्रिणम् पतत्रिन् pos=n,g=m,c=2,n=s
दानव दानव pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
अचल अचल pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
असुराणाम् असुर pos=n,g=m,c=6,n=p
pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s