Original

वज्राननं वज्रवेगं मेरुमन्दर गौरवम् ।नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ॥ १८ ॥

Segmented

वज्र-आननम् वज्र-वेगम् मेरु-मन्दर-गौरवम् नतम् पर्वसु सर्वेषु संयुगेषु अपराजितम्

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
आननम् आनन pos=n,g=m,c=2,n=s
वज्र वज्र pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
मेरु मेरु pos=n,comp=y
मन्दर मन्दर pos=n,comp=y
गौरवम् गौरव pos=n,g=m,c=2,n=s
नतम् नम् pos=va,g=m,c=2,n=s,f=part
पर्वसु पर्वन् pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
संयुगेषु संयुग pos=n,g=n,c=7,n=p
अपराजितम् अपराजित pos=a,g=m,c=2,n=s