Original

ततो दिव्यममोघं तं जग्राह शरमुत्तमम् ।ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ॥ १७ ॥

Segmented

ततो दिव्यम् अमोघम् तम् जग्राह शरम् उत्तमम् ज्वलन्तम् तेजसा घोरम् पूरयन्तम् दिशो दश

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
अमोघम् अमोघ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
शरम् शर pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
पूरयन्तम् पूरय् pos=va,g=m,c=2,n=s,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p