Original

मुहूर्ताल्लब्धसंज्ञस्तु पुनस्तस्थौ धृतायुधः ।शत्रुघ्नो राक्षसद्वारि ऋषिभिः संप्रपूजितः ॥ १६ ॥

Segmented

मुहूर्तात् लब्ध-सञ्ज्ञः तु पुनः तस्थौ धृत-आयुधः शत्रुघ्नो राक्षस-द्वारि ऋषिभिः सम्प्रपूजितः

Analysis

Word Lemma Parse
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
लब्ध लभ् pos=va,comp=y,f=part
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
तु तु pos=i
पुनः पुनर् pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
धृत धृ pos=va,comp=y,f=part
आयुधः आयुध pos=n,g=m,c=1,n=s
शत्रुघ्नो शत्रुघ्न pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
सम्प्रपूजितः सम्प्रपूजय् pos=va,g=m,c=1,n=s,f=part