Original

नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ।ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ॥ १५ ॥

Segmented

न अपि शूलम् प्रजग्राह तम् दृष्ट्वा भुवि पातितम् ततो हत इति ज्ञात्वा तान् भक्षान् समुदावहत्

Analysis

Word Lemma Parse
pos=i
अपि अपि pos=i
शूलम् शूल pos=n,g=n,c=2,n=s
प्रजग्राह प्रग्रह् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भुवि भू pos=n,g=f,c=7,n=s
पातितम् पातय् pos=va,g=m,c=2,n=s,f=part
ततो ततस् pos=i
हत हन् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
तान् तद् pos=n,g=m,c=2,n=p
भक्षान् भक्ष pos=n,g=m,c=2,n=p
समुदावहत् समुदावह् pos=v,p=3,n=s,l=lan