Original

तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् ।रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ॥ १४ ॥

Segmented

तम् अवज्ञाय तु हतम् शत्रुघ्नम् भुवि पातितम् रक्षो लब्ध-अन्तरम् अपि न विवेश स्वम् आलयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अवज्ञाय अवज्ञा pos=vi
तु तु pos=i
हतम् हन् pos=va,g=m,c=2,n=s,f=part
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
पातितम् पातय् pos=va,g=m,c=2,n=s,f=part
रक्षो रक्षस् pos=n,g=n,c=1,n=s
लब्ध लभ् pos=va,comp=y,f=part
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
अपि अपि pos=i
pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
स्वम् स्व pos=a,g=m,c=2,n=s
आलयम् आलय pos=n,g=m,c=2,n=s