Original

ततः प्रहस्य लवणो वृक्षमुत्पाट्य लीलया ।शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ॥ १२ ॥

Segmented

ततः प्रहस्य लवणो वृक्षम् उत्पाट्य लीलया शिरसि अभ्यहनत् शूरम् स्रस्त-अङ्गः स मुमोह वै

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
लवणो लवण pos=n,g=m,c=1,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
उत्पाट्य उत्पाटय् pos=vi
लीलया लीला pos=n,g=f,c=3,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
शूरम् शूर pos=n,g=m,c=2,n=s
स्रस्त स्रंस् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मुमोह मुह् pos=v,p=3,n=s,l=lit
वै वै pos=i