Original

तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ।क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥

Segmented

तत् श्रुत्वा भाषितम् तस्य शत्रुघ्नस्य महात्मनः क्रोधम् आहारयत् तीव्रम् तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भाषितम् भाषित pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शत्रुघ्नस्य शत्रुघ्न pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
आहारयत् आहारय् pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan