Original

तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः ।तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥ ९ ॥

Segmented

तस्य रोष-अभिभूतस्य शत्रुघ्नस्य महात्मनः तेजः-मयीः मरीच्यः तु सर्व-गात्रैः विनिष्पतन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
रोष रोष pos=n,comp=y
अभिभूतस्य अभिभू pos=va,g=m,c=6,n=s,f=part
शत्रुघ्नस्य शत्रुघ्न pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तेजः तेजस् pos=n,comp=y
मयीः मय pos=a,g=f,c=1,n=p
मरीच्यः मरीचि pos=n,g=f,c=1,n=p
तु तु pos=i
सर्व सर्व pos=n,comp=y
गात्रैः गात्र pos=n,g=n,c=3,n=p
विनिष्पतन् विनिष्पत् pos=v,p=3,n=p,l=lan