Original

आहारश्चाप्यसंपूर्णो ममायं पुरुषाधम ।स्वयं प्रविष्टो नु मुखं कथमासाद्य दुर्मते ॥ ७ ॥

Segmented

आहारः च अपि असंपूर्णः मे अयम् पुरुष-अधम स्वयम् प्रविष्टो नु मुखम् कथम् आसाद्य दुर्मते

Analysis

Word Lemma Parse
आहारः आहार pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
असंपूर्णः असंपूर्ण pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s
स्वयम् स्वयम् pos=i
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
नु नु pos=i
मुखम् मुख pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
आसाद्य आसादय् pos=vi
दुर्मते दुर्मति pos=a,g=m,c=8,n=s