Original

ईदृशानां सहस्राणि सायुधानां नराधम ।भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ॥ ६ ॥

Segmented

ईदृशानाम् सहस्राणि स आयुधानाम् नर-अधम भक्षितानि मया रोषात् कालम् आकाङ्क्षसे नु किम्

Analysis

Word Lemma Parse
ईदृशानाम् ईदृश pos=a,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
pos=i
आयुधानाम् आयुध pos=n,g=m,c=6,n=p
नर नर pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s
भक्षितानि भक्षय् pos=va,g=n,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
रोषात् रोष pos=n,g=m,c=5,n=s
कालम् काल pos=n,g=m,c=2,n=s
आकाङ्क्षसे आकाङ्क्ष् pos=v,p=2,n=s,l=lat
नु नु pos=i
किम् pos=n,g=n,c=2,n=s