Original

ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् ।तमुवाच ततो रक्षः किमनेन करिष्यसि ॥ ५ ॥

Segmented

ततो ददर्श शत्रुघ्नम् स्थितम् द्वारि धृत-आयुधम् तम् उवाच ततो रक्षः किम् अनेन करिष्यसि

Analysis

Word Lemma Parse
ततो ततस् pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
द्वारि द्वार् pos=n,g=f,c=7,n=s
धृत धृ pos=va,comp=y,f=part
आयुधम् आयुध pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो तन् pos=va,g=m,c=1,n=s,f=part
रक्षः रक्षस् pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt