Original

एतस्मिन्नन्तरे शूरः शत्रुघ्नो यमुनां नदीम् ।तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥ ३ ॥

Segmented

एतस्मिन्न् अन्तरे शूरः शत्रुघ्नो यमुनाम् नदीम् तीर्त्वा मधु-पुर-द्वारि धनुष्पाणिः अतिष्ठत

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
शूरः शूर pos=n,g=m,c=1,n=s
शत्रुघ्नो शत्रुघ्न pos=n,g=m,c=1,n=s
यमुनाम् यमुना pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
तीर्त्वा तृ pos=vi
मधु मधु pos=n,comp=y
पुर पुर pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
अतिष्ठत स्था pos=v,p=3,n=s,l=lan