Original

ततः प्रभाते विमले तस्मिन्काले स राक्षसः ।निर्गतस्तु पुराद्वीरो भक्षाहारप्रचोदितः ॥ २ ॥

Segmented

ततः प्रभाते विमले तस्मिन् काले स राक्षसः निर्गतः तु पुराद् वीरो भक्ष-आहार-प्रचोदितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
विमले विमल pos=a,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
निर्गतः निर्गम् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पुराद् पुर pos=n,g=n,c=5,n=s
वीरो वीर pos=n,g=m,c=1,n=s
भक्ष भक्ष pos=n,comp=y
आहार आहार pos=n,comp=y
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part