Original

यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ ।स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा ॥ १९ ॥

Segmented

यो हि विक्लवया बुद्ध्या प्रसरम् शत्रवे ददौ स हतो मन्द-बुद्धि-त्वात् यथा कापुरुषः तथा

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
विक्लवया विक्लव pos=a,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
प्रसरम् प्रसर pos=n,g=m,c=2,n=s
शत्रवे शत्रु pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
मन्द मन्द pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
यथा यथा pos=i
कापुरुषः कापुरुष pos=n,g=m,c=1,n=s
तथा तथा pos=i