Original

तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते ।ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ॥ १७ ॥

Segmented

तस्य ते युद्ध-कामस्य युद्धम् दास्यामि दुर्मते ईप्सितम् यादृशम् तुभ्यम् सज्जये यावद् आयुधम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
युद्ध युद्ध pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part
यादृशम् यादृश pos=a,g=n,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
सज्जये सज्जय् pos=v,p=1,n=s,l=lat
यावद् यावत् pos=i
आयुधम् आयुध pos=n,g=n,c=2,n=s