Original

तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् ।अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ॥ १५ ॥

Segmented

तत् च सर्वम् मया क्षान्तम् रावणस्य कुल-क्षयम् अवज्ञाम् पुरतः कृत्वा मया यूयम् विशेषतः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
क्षान्तम् क्षम् pos=va,g=n,c=1,n=s,f=part
रावणस्य रावण pos=n,g=m,c=6,n=s
कुल कुल pos=n,comp=y
क्षयम् क्षय pos=n,g=n,c=1,n=s
अवज्ञाम् अवज्ञा pos=n,g=f,c=2,n=s
पुरतः पुरतस् pos=i
कृत्वा कृ pos=vi
मया मद् pos=n,g=,c=3,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
विशेषतः विशेषतः pos=i