Original

मम मातृष्वसुर्भ्राता रावणो नाम राक्षसः ।हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ॥ १४ ॥

Segmented

मम मातृष्वसुः भ्राता रावणो नाम राक्षसः हतो रामेण दुर्बुद्धे स्त्री-हेतोः पुरुष-अधम

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
मातृष्वसुः मातृष्वसृ pos=n,g=f,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
नाम नाम pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
स्त्री स्त्री pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
पुरुष पुरुष pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s