Original

तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव ।प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोऽसि दुर्मते ॥ १३ ॥

Segmented

तस्मिन् तथा ब्रुवाणे तु राक्षसः प्रहसन्न् इव प्रत्युवाच नर-श्रेष्ठम् दिष्ट्या प्राप्तो ऽसि दुर्मते

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तथा तथा pos=i
ब्रुवाणे ब्रू pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
दुर्मते दुर्मति pos=a,g=m,c=8,n=s