Original

तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् ।शत्रुस्त्वं सर्वजीवानां न मे जीवन्गमिष्यसि ॥ १२ ॥

Segmented

तस्य मे युद्ध-कामस्य द्वन्द्व-युद्धम् प्रदीयताम् शत्रुः त्वम् सर्व-जीवानाम् न मे जीवन् गमिष्यसि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
युद्ध युद्ध pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot
शत्रुः शत्रु pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
जीवानाम् जीव pos=n,g=m,c=6,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt