Original

पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः ।शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः ॥ ११ ॥

Segmented

पुत्रो दशरथस्य अहम् भ्राता रामस्य धीमतः शत्रुघ्नो नाम शत्रु-घ्नः वध-आकाङ्क्षी ते आगतः

Analysis

Word Lemma Parse
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
शत्रुघ्नो शत्रुघ्न pos=n,g=m,c=1,n=s
नाम नाम pos=i
शत्रु शत्रु pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
वध वध pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part