Original

उवाच च सुसंक्रुद्धः शत्रुघ्नस्तं निशाचरम् ।योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥ १० ॥

Segmented

उवाच च सु संक्रुद्धः शत्रुघ्नः तम् निशाचरम् योद्धुम् इच्छामि दुर्बुद्धे द्वन्द्व-युद्धम् त्वया सह

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
निशाचरम् निशाचर pos=n,g=m,c=2,n=s
योद्धुम् युध् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i