Original

नाहं तान्निहनिष्यामि अवध्या मम तेऽसुराः ।किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ॥ ९ ॥

Segmented

न अहम् तान् निहनिष्यामि अवध्या मम ते ऽसुराः किम् तु मन्त्रम् प्रदास्यामि यो वै तान् निहनिष्यति

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
अवध्या अवध्य pos=a,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽसुराः असुर pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
तु तु pos=i
मन्त्रम् मन्त्र pos=n,g=n,c=2,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
तान् तद् pos=n,g=m,c=2,n=p
निहनिष्यति निहन् pos=v,p=3,n=s,l=lrt