Original

इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः ।सुकेशं प्रति सापेक्ष आह देवगणान्प्रभुः ॥ ८ ॥

Segmented

इति उक्तवान् तु सुरैः सर्वैः कपर्दी नीललोहितः सुकेशम् प्रति स अपेक्षः आह देव-गणान् प्रभुः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सुरैः सुर pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
कपर्दी कपर्दिन् pos=n,g=m,c=1,n=s
नीललोहितः नीललोहित pos=n,g=m,c=1,n=s
सुकेशम् सुकेश pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
pos=i
अपेक्षः अपेक्षा pos=n,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
प्रभुः प्रभु pos=n,g=m,c=1,n=s