Original

तन्नो देवभयार्तानामभयं दातुमर्हसि ।अशिवं वपुरास्थाय जहि दैवतकण्टकान् ॥ ७ ॥

Segmented

तत् नः देव भय-आर्तानाम् अभयम् दातुम् अर्हसि अशिवम् वपुः आस्थाय जहि दैवत-कण्टकान्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
नः मद् pos=n,g=,c=4,n=p
देव देव pos=n,g=m,c=8,n=s
भय भय pos=n,comp=y
आर्तानाम् आर्त pos=a,g=m,c=6,n=p
अभयम् अभय pos=n,g=n,c=2,n=s
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अशिवम् अशिव pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
जहि हा pos=v,p=2,n=s,l=lot
दैवत दैवत pos=n,comp=y
कण्टकान् कण्टक pos=n,g=m,c=2,n=p