Original

इति ते राक्षसा देव वरदानेन दर्पिताः ।बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः ॥ ६ ॥

Segmented

इति ते राक्षसा देव वर-दानेन दर्पिताः बाधन्ते समर-उद्धर्षाः ये च तेषाम् पुरःसराः

Analysis

Word Lemma Parse
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
देव देव pos=n,g=m,c=8,n=s
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
दर्पिताः दर्पय् pos=va,g=m,c=1,n=p,f=part
बाधन्ते बाध् pos=v,p=3,n=p,l=lat
समर समर pos=n,comp=y
उद्धर्षाः उद्धर्ष pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p