Original

स देवसिद्धर्षिमहोरगैश्च गन्धर्वमुख्याप्सरसोपगीतः ।समाससादामरशत्रुसैन्यं चक्रासिसीरप्रवरादिधारी ॥ ५३ ॥

Segmented

स देव-सिद्ध-ऋषि-महोरगैः च गन्धर्व-मुख्य-अप्सरसा उपगीतः समाससाद अमर-शत्रु-सैन्यम् चक्र-असि-सीर-प्रवर-आदि-धारी

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
महोरगैः महोरग pos=n,g=m,c=3,n=p
pos=i
गन्धर्व गन्धर्व pos=n,comp=y
मुख्य मुख्य pos=a,comp=y
अप्सरसा अप्सरस् pos=n,g=f,c=3,n=s
उपगीतः उपगा pos=va,g=m,c=1,n=s,f=part
समाससाद समासद् pos=v,p=3,n=s,l=lit
अमर अमर pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
चक्र चक्र pos=n,comp=y
असि असि pos=n,comp=y
सीर सीर pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
आदि आदि pos=n,comp=y
धारी धारिन् pos=a,g=m,c=1,n=s