Original

राक्षसानां समुद्योगं तं तु नारायणः प्रभुः ।देवदूतादुपश्रुत्य दध्रे युद्धे ततो मनः ॥ ५२ ॥

Segmented

राक्षसानाम् समुद्योगम् तम् तु नारायणः प्रभुः देव-दूतात् उपश्रुत्य दध्रे युद्धे ततो मनः

Analysis

Word Lemma Parse
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
समुद्योगम् समुद्योग pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
नारायणः नारायण pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
दूतात् दूत pos=n,g=m,c=5,n=s
उपश्रुत्य उपश्रु pos=vi
दध्रे धृ pos=v,p=3,n=s,l=lit
युद्धे युद्ध pos=n,g=n,c=7,n=s
ततो ततस् pos=i
मनः मनस् pos=n,g=n,c=2,n=s