Original

तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् ।जयेप्सया देवलोकं ययौ माली वशे स्थितम् ॥ ५१ ॥

Segmented

तद् बलम् राक्षस-इन्द्राणाम् महा-अभ्र-घन-नादितम् जय-ईप्सया देव-लोकम् ययौ मालीवशे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
घन घन pos=n,comp=y
नादितम् नादय् pos=va,g=n,c=1,n=s,f=part
जय जय pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
मालीवशे स्था pos=va,g=n,c=1,n=s,f=part