Original

अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् ।अहं यमोऽहं वरुणश्चन्द्रोऽहं रविरप्यहम् ॥ ५ ॥

Segmented

अहम् विष्णुः अहम् रुद्रो ब्रह्मा अहम् देवराड् अहम् अहम् यमो ऽहम् वरुणः चन्द्रः ऽहम् रविः अपि अहम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
रुद्रो रुद्र pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
देवराड् देवराज् pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
यमो यम pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
रविः रवि pos=n,g=m,c=1,n=s
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s