Original

माल्यवांश्च सुमाली च माली च रजनीचराः ।आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ॥ ४९ ॥

Segmented

माल्यवान् च सुमाली च माली च रजनीचराः आसन् पुरःसराः तेषाम् क्रतूनाम् इव पावकाः

Analysis

Word Lemma Parse
माल्यवान् माल्यवन्त् pos=n,g=m,c=1,n=s
pos=i
सुमाली सुमालिन् pos=n,g=m,c=1,n=s
pos=i
माली मालिन् pos=n,g=m,c=1,n=s
pos=i
रजनीचराः रजनीचर pos=n,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
क्रतूनाम् क्रतु pos=n,g=m,c=6,n=p
इव इव pos=i
पावकाः पावक pos=n,g=m,c=1,n=p