Original

गृध्रचक्रं महच्चापि ज्वलनोद्गारिभिर्मुखैः ।राक्षसानामुपरि वै भ्रमते कालचक्रवत् ॥ ४७ ॥

Segmented

गृध्र-चक्रम् महत् च अपि ज्वलन-उद्गारिन् मुखैः राक्षसानाम् उपरि वै भ्रमते कालचक्र-वत्

Analysis

Word Lemma Parse
गृध्र गृध्र pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
pos=i
अपि अपि pos=i
ज्वलन ज्वलन pos=n,comp=y
उद्गारिन् उद्गारिन् pos=a,g=n,c=3,n=p
मुखैः मुख pos=n,g=n,c=3,n=p
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
उपरि उपरि pos=i
वै वै pos=i
भ्रमते भ्रम् pos=v,p=3,n=s,l=lat
कालचक्र कालचक्र pos=n,comp=y
वत् वत् pos=i