Original

अस्थीनि मेघा वर्षन्ति उष्णं शोणितमेव च ।वेलां समुद्रोऽप्युत्क्रान्तश्चलन्ते चाचलोत्तमाः ॥ ४५ ॥

Segmented

अस्थीनि मेघा वर्षन्ति उष्णम् शोणितम् एव च वेलाम् समुद्रो अपि उत्क्रान्तः चलन्ते च अचल-उत्तमाः

Analysis

Word Lemma Parse
अस्थीनि अस्थि pos=n,g=n,c=2,n=p
मेघा मेघ pos=n,g=m,c=1,n=p
वर्षन्ति वृष् pos=v,p=3,n=p,l=lat
उष्णम् उष्ण pos=a,g=n,c=2,n=s
शोणितम् शोणित pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
वेलाम् वेला pos=n,g=f,c=2,n=s
समुद्रो समुद्र pos=n,g=m,c=1,n=s
अपि अपि pos=i
उत्क्रान्तः उत्क्रम् pos=va,g=m,c=1,n=s,f=part
चलन्ते चल् pos=v,p=3,n=p,l=lat
pos=i
अचल अचल pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p