Original

भौमास्तथान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ।उत्पाता राक्षसेन्द्राणामभावायोत्थिता द्रुतम् ॥ ४४ ॥

Segmented

भौमाः तथा आन्तरिक्षाः च काल-आज्ञप्ताः भय-आवहाः उत्पाता राक्षस-इन्द्राणाम् अभावाय उत्थिताः द्रुतम्

Analysis

Word Lemma Parse
भौमाः भौम pos=a,g=m,c=1,n=p
तथा तथा pos=i
आन्तरिक्षाः आन्तरिक्ष pos=a,g=m,c=1,n=p
pos=i
काल काल pos=n,comp=y
आज्ञप्ताः आज्ञपय् pos=va,g=m,c=1,n=p,f=part
भय भय pos=n,comp=y
आवहाः आवह pos=a,g=m,c=1,n=p
उत्पाता उत्पात pos=n,g=m,c=1,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
अभावाय अभाव pos=n,g=m,c=4,n=s
उत्थिताः उत्था pos=va,g=m,c=1,n=p,f=part
द्रुतम् द्रुतम् pos=i