Original

लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ ।भूतानि भयदर्शीनि विमनस्कानि सर्वशः ॥ ४३ ॥

Segmented

लङ्का-विपर्ययम् दृष्ट्वा यानि लङ्का-आलयानि अथ भूतानि भय-दर्शिन् विमनस्कानि सर्वशः

Analysis

Word Lemma Parse
लङ्का लङ्का pos=n,comp=y
विपर्ययम् विपर्यय pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
यानि यद् pos=n,g=n,c=1,n=p
लङ्का लङ्का pos=n,comp=y
आलयानि आलय pos=n,g=n,c=1,n=p
अथ अथ pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
भय भय pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=n,c=1,n=p
विमनस्कानि विमनस्क pos=a,g=n,c=1,n=p
सर्वशः सर्वशस् pos=i