Original

त्यक्त्वा लङ्कां ततः सर्वे राक्षसा बलगर्विताः ।प्रयाता देवलोकाय योद्धुं दैवतशत्रवः ॥ ४२ ॥

Segmented

त्यक्त्वा लङ्काम् ततः सर्वे राक्षसा बल-गर्विताः प्रयाता देव-लोकाय योद्धुम् दैवत-शत्रवः

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
बल बल pos=n,comp=y
गर्विताः गर्वित pos=a,g=m,c=1,n=p
प्रयाता प्रया pos=v,p=3,n=s,l=lrt
देव देव pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
योद्धुम् युध् pos=vi
दैवत दैवत pos=n,comp=y
शत्रवः शत्रु pos=n,g=m,c=1,n=p