Original

मकरैः कच्छपैर्मीनैर्विहंगैर्गरुडोपमैः ।सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ॥ ४१ ॥

Segmented

मकरैः कच्छपैः मीनैः विहंगैः गरुड-उपमैः सिंहैः व्याघ्रैः वराहैः च सृमरैः चमरैः अपि

Analysis

Word Lemma Parse
मकरैः मकर pos=n,g=m,c=3,n=p
कच्छपैः कच्छप pos=n,g=m,c=3,n=p
मीनैः मीन pos=n,g=m,c=3,n=p
विहंगैः विहंग pos=n,g=m,c=3,n=p
गरुड गरुड pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
सिंहैः सिंह pos=n,g=m,c=3,n=p
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
वराहैः वराह pos=n,g=m,c=3,n=p
pos=i
सृमरैः सृमर pos=n,g=m,c=3,n=p
चमरैः चमर pos=n,g=m,c=3,n=p
अपि अपि pos=i