Original

स्यन्दनैर्वारणेन्द्रैश्च हयैश्च गिरिसंनिभैः ।खरैर्गोभिरथोष्ट्रैश्च शिंशुमारैर्भुजंगमैः ॥ ४० ॥

Segmented

स्यन्दनैः वारण-इन्द्रैः च हयैः च गिरि-संनिभैः खरैः गोभिः अथ उष्ट्रैः च शिंशुमारैः भुजंगमैः

Analysis

Word Lemma Parse
स्यन्दनैः स्यन्दन pos=n,g=m,c=3,n=p
वारण वारण pos=n,comp=y
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
pos=i
हयैः हय pos=n,g=m,c=3,n=p
pos=i
गिरि गिरि pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p
खरैः खर pos=n,g=m,c=3,n=p
गोभिः गो pos=n,g=,c=3,n=p
अथ अथ pos=i
उष्ट्रैः उष्ट्र pos=n,g=m,c=3,n=p
pos=i
शिंशुमारैः शिंशुमार pos=n,g=m,c=3,n=p
भुजंगमैः भुजंगम pos=n,g=m,c=3,n=p