Original

विष्णोर्दोषश्च नास्त्यत्र कारणं राक्षसेश्वर ।देवानामेव दोषेण विष्णोः प्रचलितं मनः ॥ ३७ ॥

Segmented

विष्णोः दोषः च न अस्ति अत्र कारणम् राक्षस-ईश्वर देवानाम् एव दोषेण विष्णोः प्रचलितम् मनः

Analysis

Word Lemma Parse
विष्णोः विष्णु pos=n,g=m,c=6,n=s
दोषः दोष pos=n,g=m,c=1,n=s
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
राक्षस राक्षस pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
एव एव pos=i
दोषेण दोष pos=n,g=m,c=3,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
प्रचलितम् प्रचल् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s